वांछित मन्त्र चुनें

वृषा॑ य॒ज्ञो वृष॑णः सन्तु य॒ज्ञिया॒ वृष॑णो दे॒वा वृष॑णो हवि॒ष्कृत॑: । वृष॑णा॒ द्यावा॑पृथि॒वी ऋ॒ताव॑री॒ वृषा॑ प॒र्जन्यो॒ वृष॑णो वृष॒स्तुभ॑: ॥

अंग्रेज़ी लिप्यंतरण

vṛṣā yajño vṛṣaṇaḥ santu yajñiyā vṛṣaṇo devā vṛṣaṇo haviṣkṛtaḥ | vṛṣaṇā dyāvāpṛthivī ṛtāvarī vṛṣā parjanyo vṛṣaṇo vṛṣastubhaḥ ||

पद पाठ

वृषा॑ । य॒ज्ञः । वृष॑णः । स॒न्तु॒ । य॒ज्ञियाः॑ । वृष॑णः । दे॒वाः । वृष॑णः । ह॒विः॒ऽकृतः॑ । वृष॑णा । द्यावा॑पृथि॒वी इति॑ । ऋ॒तऽव॑री॒ इत्यृ॒तऽव॑री । वृषा॑ । प॒र्जन्यः॑ । वृष॑णः । वृ॒ष॒ऽस्तुभः॑ ॥ १०.६६.६

ऋग्वेद » मण्डल:10» सूक्त:66» मन्त्र:6 | अष्टक:8» अध्याय:2» वर्ग:13» मन्त्र:1 | मण्डल:10» अनुवाक:5» मन्त्र:6


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (यज्ञः-वृषा) सङ्गमनीय परमात्मा सुखवर्षक हो (यज्ञियाः-वृषणः सन्तु) उसके उपासक सर्वत्र सुखवर्षक हों (देवाः-वृषणः) विद्वान् सुखवर्षक हों (हविष्कृतः-वृषणः) दानकर्त्ता सुखवर्षक हों (ऋतावरी द्यावापृथिवी वृषणा) सत्यपूर्ण प्रजा और राजसभा परस्पर सुखवर्षक हों (पर्जन्यः-वृषा) तर्पणीय उत्पन्न होनेवाला अपना पुत्र सुखवर्षक हो (वृषस्तुभः) इन सुखवर्षकों के भी स्तोता-उपासक सुखवर्षक हों ॥६॥
भावार्थभाषाः - परमात्मा हमारे समागम योग्य है, वह सुख की वर्षा करनेवाला हो, उसके सुखवर्षक होने पर उसकी कृपा से विद्वान्, राजा, राजसभा और प्रजा, दानी, उपासक तथा पुत्र ये सभी सुखवर्षक हों। इनके स्तुति करनेवाले उपासक भी हमारे लिए सुखों को प्राप्त करानेवाले बनें ॥६॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (यज्ञः-वृषा) सङ्गमनीयः परमात्मा सुखवर्षको भवतु (यज्ञियाः-वृषणः सन्तु) तदुपासकाः सर्वत्र सुखवर्षका भवन्तु (देवाः-वृषणः) विद्वांसः सुखवर्षका भवन्तु (हविष्कृतः-वृषणः) दानकर्त्तारः सुखवर्षका भवन्तु (ऋतावरी द्यावापृथिवी वृषणा) सत्यपूर्णे प्रजाराजसभे परस्परे सुखवर्षके स्यातां (पर्जन्यः-वृषा) तर्पणीयश्च जन्यः स्वपुत्रः सुखवर्षको भवतु (वृषस्तुभः) एतेषां सुखवर्षकानामपि स्तोतारः-उपासकाः सुखवर्षकाः सन्तु “स्तुभ् स्तोतृनाम” [निघ० ३।१६] ॥६।